ಪುಟ:ಕಾಳೀಸ್ವಯಂವರ.djvu/೧೫

ವಿಕಿಸೋರ್ಸ್ದಿಂದ
ಈ ಪುಟವನ್ನು ಪರಿಶೀಲಿಸಲಾಗಿಲ್ಲ.

ಅಧಿಕಾರಿಗಳಿಗೆ ತಿಳಿಯಲೋಸುಗ, ಶ್ರೀ ಕೃಷ್ಣ ಪರಮಾತ್ಮನು, ಗರುಡನನ್ನು ಕುರಿತು ಹೇಳಿರುವನು, । हनुमांश्च यदा जज्ञे त्रेतायां पक्षिसत्तम । तदा शिवाख्य विप्राच्चजज्ञे सा भारतीस्मृता । न केवलं भारती सा शच्याद्यैश्चैवसंयुता । तस्मिन् जन्मनि ताः सर्वाः नापुनर्योगं स्वभर्तृभिः अन्यगात्वंच नैवापकन्याजन्मनि ताः स्मृताः ।। त्रैतांते सैव पक्षींद्र शच्चायैश्चैवसंयुता ॥ दमयंत्यान्नलाज्जाता इंद्रसेनेति संज्ञका । नल नंदयती यस्मा त्तस्माच्चनलनंदिनी ॥ तत्र स्वभतृ संयोगं नैव चापखगेश्वर ।। तत्रान्यगात्वविज्ञेयं मुद्गलस्थेन वायुना ।। किंचित्कालं तथास्थित्वा कन्यावै मृतिमाप सा । मुद्गलस्याभिमानं नाशयित्वा च मारुतिः ।। रमयामास तत्रस्था भारत्यादि वरांगना ॥ शच्यादि संयुता सैव द्रुपदस्य महात्मनः ॥ वेदिमध्ये समुद्भूता भीमसेनार्थमेवच ।। तत्रान्यगात्वं नास्तेव योगं चास्य स्वभर्तृभिः । केवला भारतीज्ञेया काशिराजस्य कन्यका ।। काली नामतु सा ज्ञेया भीमसेनप्रिया सदा ॥ शच्यादिभि संयुतैव द्रौपदी द्रुपदात्मजा ॥ देहं त्यक्तवा विशिष्टैव कारडीग्रामसंज्ञके ॥ संकरस्य च ग्रहेवींद्र भविष्यति कलौ युगे ।। वायो स्तृतीयं रूपार्थं कन्यासैवमृतिं गता ॥ -ग. पु. १७. अ. ಕಾರಣ ಈ ಕಾಳೀದೇವಿಯರು ತಮ್ಮ ನೀತ ಪತಿಗಳಾದ ಭೀಮಾವತಾರವನ್ನು ಎತ್ತಿದ (ಶ್ರೀ ವಾಯುದೇವರ) ಕೊರಳ ಲ್ಲಿಯೇ ಮಾಲೆಯು, ಹಾಕಿದರೆಂಬುವದೇಯೆ ನಿಜವು. ಇದಕ್ಕೆ ಸ್ವಲ್ಪಾದರೂ ಸಂದೇಹವಿಲ್ಲಾ; ಮತ್ತು ಈ ವಾಯುದೇವರಿ