ವಿಷಯಕ್ಕೆ ಹೋಗು

ಪುಟ:Epigraphia Carnatica - Volume IX.djvu/೧೨೫

ವಿಕಿಸೋರ್ಸ್ದಿಂದ
ಈ ಪುಟವನ್ನು ಪರಿಶೀಲಿಸಲಾಗಿಲ್ಲ.

Nelamangala Taluq. 51 danaip va palanam eti danach chhreyo'nupalanam || bahubhir vasudha bhukta rajabhis Sagaradibhih | yasya yasya yada bhuinih tasya tasya tada pbalam || Brahma-svam tu visham ghoram na viaham visham uchyate | visham ekakmam hanti deva-svam putra-pautrakam || sarTva-kaladharabliuta-chitra-laxlabliijneya-Visvakarmraacharyyenedam slsanam likhitam chatush- kanduka-brihi-bijavapa-kshetram dvi-kanduka-kahgii-kshetram tad api deva-bhogara iti rakshaniyam || 61 At the same village, on copper plates in possession of Sdnabhdtj Narahariyappa. {I b) sa vo'vyad Velhasam dhama yan-nabhi-kamalam kritam | Hara6 cha yasya kantendu-kalaya kam alankritara || bhuyo' bhavad brihad-urasthala-rajamana S'ri-Kaustubhayata-karair upagudha-kanthah | satyanvito vipula-bahu-vinirjitari- chak:6'py a-krishni-chariio bhuvi Krishn^-Rajah || paksha-chchheda^bhayasritrikhila-maha-bhubhrit-kula-bhrajitat durllanghyad aparair aneka-vipula-bhrajishnu-ratnaovitat | yfis Chalukya-kulad anuna-vibudha, [ . .. ] 6raya[d] varidheh Lakshmim Mandaravat sa-lilam achirad akrishtavan Vallabhah || tasyabhut tanayah prata[pa]-visarair akranta-din-mandalas chandamsos sadriso'py a-chanda-karatah prahladita-kshmadharo I Dhoi 6 dhairyya-dhano v;paksha-v inita-vaktrambuja-sri-haro harikritya yaso yadiyam ani&am d;h-nayikabhir dhritam || jyeshthollanghana-jatayapy araalaya Lakshmya sameto'pi san yo'bhuu nirmmala-mandala-sthiti-yuto domakaro na kva chit | Karnnadhah-krita-dana-santati-(77 a) bhrito yasyanya-:lanadhikam danara vikshya su-lajjita iva disAm prante sthita dig-gajah || anyair nnajatu vijitam guru-sakti-saram akranta-bhutalam ananya-samana-manam yeneha baddham aval^kya chiraya Gahgan diire sva-nigraha-bhiyeva Kalih prayath || ekatratraa-balena varinidhinapy anyatra rudhva ghanan nishkrishtasi-bhatoddhatena viharad-grahatibhimena cha | matangan mada vari-nirjhara-muchah prapyanatat Pallavat tach chitram mada-lesam apy anudinam yas sprishtavan na kva chit || hela-svikrita-Gauda-rajya-kamalafi. chantah praviSyachirad unmargge Maru-malhyam a-pratibalair yo Vatsa-Rajam balaih | Gaudiyam S'arad-iiidu-pada-dhavaja-chchhatra-dvayam kevalam tasmad ahrita-tad-ya2o'pi kakubham prante sthitam tat-kshanat [| labdha-pratishtham achiraya Kalim suduram utsaryya 6udlha-charitair dharani-talasya | kritva punah Krita-yuga-eYiyam apy aSesham chitram katham Niruparaah Kali-Vallabho'bhut |; prabhu-(II b) d dharma-parat tato Nirupamad indur yyatha varidheh suddhatina Paramesvar6nnata-Siras-sarasakta-padas tath^ |